Class 9th Sanskrit Ch 14 Rashtrabodh mcq – राष्ट्रबोधः

Class 9th Sanskrit Ch 14 Rashtrabodh mcq : इस पोस्‍ट में हमलोग कक्षा 9 संस्‍कृत के पीयूषम् भाग 1 पाठ 14 राष्ट्रबोधः के सभी Objective को अध्‍ययन करेंगे।
Class 9th Sanskrit Ch 14 Rashtrabodh mcq

चतुर्दशः पाठः
राष्ट्रबोधः

प्रश्‍न 1. धनञ्जयेन सह विद्यालयं कः गच्छन् आसीत् ?
(A) विवेक:
(B) विनोदः
(C) राम:
(D) विजय:

उत्तर- (A)

प्रश्‍न 2. यायावरः बालकः कूपीम् उत्थाप्य कुत्र निगूठवान् ?
(A) यावदेव
(B) स्वस्यूते
(C) शीघ्रमेव
(D) अनुचितम्

उत्तर- (B)

प्रश्‍न 3. मार्ग: कून भग्नः जातः आसीत्?
(A) भिक्षुकः
(B) ग्रामीण
(C) जलप्लावनेन
(D) पथिक:

उत्तर- (C)

प्रश्‍न 4. यः देशस्य रक्षां करोति तस्य किं प्रशस्यते ?
(A) ग्रामीण
(B) राष्ट्रबोध:
(C) पथीक:
(D) भिक्षुक:

उत्तर- (B)

प्रश्‍न 5. धनञ्जयः आपणात् किं क्रीतवान् ?
(A) रेलजलम्
(B) राष्ट्रबोधम्
(C) अनुचितम्
(D) वृक्षम्

उत्तर- (A)

प्रश्‍न 6. विवेक : धनञ्जयस्य किं कार्य निव्दति ?
(A) रेलजलम्
(B) अनुचितम्
(C) राष्ट्रबोधम्
(D) वर्गम्

उत्तर– (B)

Class 9 Objective Questions in Hindi

Class 9 Objective
1    Science – विज्ञान
2   Social Science – सामाजिक विज्ञान
3   Math – गणित
4   Hindi – हिन्‍दी
5   Sanskrit – संस्‍कृत
6   English – अंग्रेजी
7   Class 9 Notes

Class 9th Sanskrit Ch 14 Rashtrabodh mcq

Leave a Comment