संख्याज्ञानम् mcq : Sankhya gyanam objective question sanskrit class 7

6. संख्याज्ञानम् ( संख्याज्ञान और पुष्प-परिचय)

प्रश्‍न 1. अस्मिन् वर्गे कति छात्राः सन्ति?
(a) पञ्चाशत्
(b) चत्वारिंशत्
(c) त्रिंशत्
(d) एकविंशतिः
उत्तर – (a)

प्रश्‍न 2. विद्यालयस्य उद्याने कति पाटलपादपाः सन्ति?
(a) पञ्चत्रिंशत्
(b) चत्वारिंशत्
(c) त्रिंशत्
(d) द्वाविंशति:
उत्तर – (b)

प्रश्‍न 3. विद्यालयस्य उद्याने कति यूथिकाः सन्ति?
(a) त्रिंशत्
(b) पञ्चत्रिंशत्
(c) चत्वारिंशत्
(d) द्वाविंशति:
उत्तर – (b)

प्रश्‍न 4. विद्यालयस्य उद्याने कति मल्लिकाः सन्ति?
(a) त्रिंशत्
(b) चत्वारिंशत्
(c) पञ्चचत्वारिंशत्
(d) द्वाविंशति:
उत्तर – (c)

प्रश्‍न 5. विद्यालयस्य उद्याने कति कर्णिकाराः सन्ति?
(a) चत्वारिंशत्
(b) त्रिंशत्
(c) पञ्चचत्वारिंशत्
(d) द्वाविंशति:
उत्तर – (b)

प्रश्‍न 6. विद्यालयस्य उद्याने कति जपाः सन्ति?
(a) त्रिंशत्
(b) द्वाविंशति:
(c) पञ्चचत्वारिंशत्
(d) चतुर्विंशतिः
उत्तर – (b)

प्रश्‍न 7. शरत्काले उद्यानस्य कति शेफालिकाः पुष्पाणि धारयन्ति?
(a) चतुर्विंशतिः
(b) त्रिंशत्
(c) पञ्चविंशतिः
(d) द्वाविंशति:
उत्तर – (c)

प्रश्‍न 8. अस्माकं देशे सम्प्रति कति राज्यानि सन्ति?
(a) सप्तविंशतिः
(b) अष्टाविंशतिः
(c) चतुर्विंशतिः
(d) पञ्चविंशतिः
उत्तर – (b)

प्रश्‍न 9. आकाशे कति नक्षत्राणि सन्ति?
(a) सप्तविंशतिः
(b) चतुर्विंशतिः
(c) त्रयोविंशतिः
(d) अष्टाविंशतिः
उत्तर – (a)

प्रश्‍न 10. महावीरवर्धमानात् पूर्वं कति तीर्थंकराः अभवन्?
(a) चतुर्विंशतिः
(b) त्रयोविंशतिः
(c) सप्तविंशतिः
(d) अष्टाविंशतिः
उत्तर – (b)

प्रश्‍न 11. पार्श्वनाथः कति तीर्थंकरः अभवत्?
(a) द्वाविंशति:
(b) त्रयोविंशतितमः
(c) सप्तविंशतिः
(d) पञ्चविंशतिः
उत्तर – (b)

प्रश्‍न 12. अस्माकं मुखे कति दन्ताः भवन्ति?
(a) त्रिंशत्
(b) द्वात्रिंशत्
(c) चतुर्विंशतिः
(d) पञ्चविंशतिः
उत्तर – (b)

प्रश्‍न 13. सामान्यत: एकस्मिन् मासे कति दिवसाः भवन्ति?
(a) अष्टाविंशतिः
(b) त्रिंशत्
(c) एकत्रिंशत्
(d) द्वात्रिंशत्
उत्तर – (b)

प्रश्‍न 14. जनवरी मासे कति दिवसाः भवन्ति?
(a) एकत्रिंशत्
(b) त्रिंशत्
(c) अष्टाविंशतिः
(d) चतुर्विंशतिः
उत्तर – (a)

प्रश्‍न 15. फरवरीमासे सामान्यत: कति दिवसाः सन्ति?
(a) ऊनत्रिंशत्
(b) त्रिंशत्
(c) अष्टाविंशतिः
(d) चतुर्विंशतिः
उत्तर – (c)

प्रश्‍न 16. चतुर्थे वर्षे फरवरीमासे कति दिवसाः भवन्ति?
(a) त्रिंशत्
(b) ऊनत्रिंशत्
(c) एकत्रिंशत्
(d) द्वात्रिंशत्
उत्तर – (b)

प्रश्‍न 17. मम लेखनपुस्तिकायां कति पत्राणि सन्ति?
(a) चत्वारिंशत्
(b) त्रिंशत्
(c) एकत्रिंशत्
(d) द्वात्रिंशत्
उत्तर – (a)

प्रश्‍न 18. मम पुस्तके कति पृष्ठाः सन्ति?
(a) अष्टचत्वारिंशत्
(b) पञ्चचत्वारिंशत्
(c) चत्वारिंशत्
(d) त्रिंशत्
उत्तर – (a)

प्रश्‍न 19. मम गणितपुस्तिकायां कति पत्राणि सन्ति?
(a) चत्वारिंशत्
(b) षट्चत्वारिंशत्
(c) त्रिंशत्
(d) अष्टचत्वारिंशत्
उत्तर – (b)

प्रश्‍न 20. मम ग्रामे कति गृहाणि सन्ति?
(a) त्रयस्त्रिंशत्
(b) चत्वारिंशत्
(c) द्वात्रिंशत्
(d) अष्टाविंशतिः
उत्तर – (a)

प्रश्‍न 21. तव ग्रामे कति कूपाः सन्ति?
(a) त्रिंशत्
(b) द्वाचत्वारिंशत्
(c) पञ्चविंशतिः
(d) सप्तविंशतिः
उत्तर – (b)

प्रश्‍न 22. सरोवरे कति कमलपुष्पाणि सन्ति?
(a) अष्टाविंशतिः
(b) चतुर्विंशतिः
(c) त्रिंशत्
(d) द्वाविंशति:
उत्तर – (b)

प्रश्‍न 23. विद्यालयस्य उद्याने कति प्रात: विकीर्ण पुष्पाणि भवन्ति?
(a) पञ्चविंशतिः
(b) चत्वारिंशत्
(c) त्रिंशत्
(d) द्वाविंशति:
उत्तर – (a)

प्रश्‍न 24. अस्मिन् पुस्तके कति पृष्ठाः सन्ति?
(a) षट्चत्वारिंशत्
(b) चत्वारिंशत्
(c) अष्टचत्वारिंशत्
(d) त्रिंशत्
उत्तर – (c)

प्रश्‍न 25. विद्यालयस्य उद्याने कति यूथिकाः सन्ति?
(a) पञ्चत्रिंशत्
(b) चत्वारिंशत्
(c) पञ्चचत्वारिंशत्
(d) त्रिंशत्
उत्तर – (a)

प्रश्‍न 26. मम पुस्तके कति पत्राणि सन्ति?
(a) चत्वारिंशत्
(b) त्रिंशत्
(c) अष्टचत्वारिंशत्
(d) पञ्चचत्वारिंशत्
उत्तर – (c)

प्रश्‍न 27. जनवरी मासे सामान्यत: कति दिवसाः भवन्ति?
(a) अष्टाविंशतिः
(b) एकत्रिंशत्
(c) त्रिंशत्
(d) ऊनत्रिंशत्
उत्तर – (b)

प्रश्‍न 28. विद्यालयस्य उद्याने कति मल्लिकाः सन्ति?
(a) चत्वारिंशत्
(b) पञ्चचत्वारिंशत्
(c) त्रिंशत्
(d) द्वाविंशति:
उत्तर – (b)

प्रश्‍न 29. अस्मिन मासे कति दिवसाः सन्ति?
(a) त्रिंशत्
(b) एकत्रिंशत्
(c) द्वात्रिंशत्
(d) अष्टाविंशतिः
उत्तर – (a)

प्रश्‍न 30. तव लेखनपुस्तिकायां कति पत्राणि सन्ति?
(a) चत्वारिंशत्
(b) त्रिंशत्
(c) षट्चत्वारिंशत्
(d) द्वात्रिंशत्
उत्तर – (c)

प्रश्‍न 31. विद्यालयस्य उद्याने कति कर्णिकाराः सन्ति?
(a) त्रिंशत्
(b) चत्वारिंशत्
(c) पञ्चचत्वारिंशत्
(d) द्वाविंशति:
उत्तर – (a)

प्रश्‍न 32. आकाशे कति नक्षत्राणि सन्ति?
(a) सप्तविंशतिः
(b) चतुर्विंशतिः
(c) त्रयोविंशतिः
(d) पञ्चविंशतिः
उत्तर – (a)

प्रश्‍न 33. अस्माकं मुखे कति दन्ताः भवन्ति?
(a) त्रिंशत्
(b) द्वात्रिंशत्
(c) चतुर्विंशतिः
(d) पञ्चविंशतिः
उत्तर – (b)

प्रश्‍न 34. अस्माकं देशे सम्प्रति कति राज्यानि सन्ति?
(a) सप्तविंशतिः
(b) अष्टाविंशतिः
(c) चतुर्विंशतिः
(d) पञ्चविंशतिः
उत्तर – (b)

प्रश्‍न 35. फरवरीमासे सामान्यत: कति दिवसाः सन्ति?
(a) ऊनत्रिंशत्
(b) त्रिंशत्
(c) अष्टाविंशतिः
(d) चतुर्विंशतिः
उत्तर – (c)

Leave a Comment