Class 9th Sanskrit Ch 13 Kishoranam Manovigyanam mcq – किशोराणां मनोविज्ञानम्

त्रयोदशः पाठः
किशोराणां मनोविज्ञानम्

प्रश्‍न 1. प्रकृते नियमः क ?
(A) वर्तमानकाल:
(B) परिवर्तनम्
(C) एकरूपता
(D) भूतम्

उत्तर- (B)

प्रश्‍न 2. जीवने सदा किं न तिष्ठति ?
(A) एकरूपता
(B) बहुरूपता.
(C) परिवर्तनम्
(D) स्थिरम्

उत्तर- (A)

प्रश्‍न 3. कः कालः श्रेष्ठः भवति ?
(A) वर्तमानकाल:
(B) भूतकालः
(C) भविष्यतकाल :
(D) सर्व

उत्तर- (A)

प्रश्‍न 4. मानसे स्वच्छन्दता कदा पदं धारयति ?
(A) बाल्यावस्थाम्
(B) वर्तमानकाल:
(C) युवावस्थाम्
(D) वृद्धावस्थाम्

उत्तर- (C)

प्रश्‍न 5. अनुशासनं कदा अप्रियं भवति ?
(A) बाल्यावस्थाम्
(B) वृद्धावस्थाम्
(C) प्रौढ़ावस्थाम्
(D) युवावस्थायां

उत्तर- (D)

प्रश्‍न 6. प्रारब्धं कू न परित्यजन्ति ?
(A) महात्मा:
(B) साधुः
(C) महापुरूषा
(D) जना:

उत्तर- (C)

प्रश्‍न 7. बाल लक्षणं ….. परूषतां प्राप्नोति ।
(A) अधुनां
(B) कदा-यदा
(C) शनै: शनै:
(D) एव

उत्तर- (C)

प्रश्‍न 8. एकरूपता जीवने ……. न तिष्ठति ।
(A) सदा
(B) यदा-कदा
(C) अधुनां
(D) एवं

उत्तर- (A)

प्रश्‍न 9. किशोर्योऽपि स्वाभिलाषं पूरयितुं …….. क्षमाः सन्ति ।
(A) शनैः-शनै:
(B) सदा
(C) एव
(D) अधुना

उत्तर- (D)

प्रश्‍न 10. किशोराणां सा ……. कथा वर्तते ।
(A) एव
(B) अधुना
(C) सदा
(D) सम्प्रति

उत्तर- (A)

प्रश्‍न 11. शिक्षकाभिभावकयोर्मध्ये ….. संवाद : अनिवार्यः ।
(A) सदा
(B) शनै: शनै
(C) यदा-कदा
(D) अधुना

उत्तर- (C)

Leave a Comment