Class 9th Sanskrit Ch 5 Sanskritasya mahima mcq – संस्कृतस्य महिमा

Class 9th Sanskrit Ch 5 Sanskritasya mahima mcq : इस पोस्‍ट में हमलोग कक्षा 9 संस्‍कृत के पीयूषम् भाग 1 पाठ 5 संस्कृतस्य महिमा के सभी Objective को अध्‍ययन करेंगे।

Class 9th Sanskrit Ch 5 Sanskritasya mahima mcq

पञ्चमः पाठः
संस्कृतस्य महिमा

प्रश्‍न 1. संस्कृतं विना का नास्ति ?
(A) संस्कारः
(B) विद्या
(C) संस्कृति
(D) विचारा:

उत्तर- (C)

प्रश्‍न 2. कस्यां भाषायां वेदाः उपलम्यन्ते ?
(A) संस्कृतभाषायाम्
(B) व्याकरणशास्त्रे
(C) प्राकृतभाषायाम्
(D) खगोलशास्त्रस्य

उत्तर- (A)

प्रश्‍न 3. पाणिनिः कस्मिन् शास्त्रे निपुण: ?
(A) खगोलशास्त्रे
(B) व्याकरणशास्त्रे
(C) दर्शनशास्त्रे
(D) रसायनशास्त्रे

उत्तर- (B)

प्रश्‍न 4. कस्य अध्ययनम् आवश्यकम् ?
(A) वनस्पतिविज्ञानस्य
(B) नानाग्रन्थस्य,
(C) साहित्स्य
(D) संस्कृतस्य

उत्तर- (D)

प्रश्‍न 5. संगीतरत्नाकरः कस्मिन् शास्त्रे ग्रन्थ : ?
(A) संगीतशास्त्रे
(B) संस्कृतशास्त्रे
(C) व्याकरणशास्त्रे
(D) खगोलशास्त्रे

उत्तर- (A)

प्रश्‍न 6. आर्यभट्टः कस्य शास्त्रस्य ग्रन्थकार : ?
(A) खगोलशास्त्रे
(B) बीजगणिते
(C) चिकित्साशास्त्रे
(D) भौतिकविज्ञाने

उत्तर- (A)

प्रश्‍न 7. किं विना न संस्कृति : ?
(A) भाषाम्
(B) विद्यां
(C) संस्कारम् \
(D) संस्कृतं

उत्तर- (D)

प्रश्‍न 8. संस्कृतं विना न ……….. ।
(A) ज्ञानम्
(B) संस्कृति:
(C) संरक्षणम्
(D) संस्कारम्

उत्तर- (B)

प्रश्‍न 9. भाषाणां जननी ……….. ।
(A) हिन्दी
(B) व्याकरण
(C) संस्कृतम्
(D) अंग्रेजी

उत्तर- (C)

प्रश्‍न 10. इयं भाषा ………. अस्ति ।
(A) अजरा
(B) अजरा – अमरा
(C) मृता
(D) अमरा

उत्तर- (B)

प्रश्‍न 11. व्याकरणशास्त्रस्य लेखकः ……. ।
(A) यास्क :
(C) देव:
(B) आर्यभट्टः
(D) पाणिनि:

उत्तर- (D)

प्रश्‍न 12. क्रियार्थ ……. लकारा: सन्ति ।
(A) चत्वारः
(B) पञ्च
(C) दश
(D) अष्टौ

उत्तर- (C)

Class 9 Objective Questions in Hindi

Class 9 Objective
1    Science – विज्ञान
2   Social Science – सामाजिक विज्ञान
3   Math – गणित
4   Hindi – हिन्‍दी
5   Sanskrit – संस्‍कृत
6   English – अंग्रेजी
7   Class 9 Notes

Class 9th Sanskrit Ch 5 Sanskritasya mahima mcq

Leave a Comment